अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 8
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - प्राण सूक्त
नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते। प॑रा॒चीना॑य ते॒ नमः॑ प्रती॒चीना॑य ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥
स्वर सहित पद पाठनम॑: । ते॒ । प्रा॒ण॒ । प्रा॒ण॒ते । नम॑: । अ॒स्तु॒ । अ॒पा॒न॒ते । प॒रा॒चीना॑य । ते॒ । नम॑: । प्र॒ती॒चीना॑य । ते॒ । नम॑: । सर्व॑स्मै । ते॒ । इ॒दम् । नम॑: ॥६.८॥
स्वर रहित मन्त्र
नमस्ते प्राण प्राणते नमो अस्त्वपानते। पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥
स्वर रहित पद पाठनम: । ते । प्राण । प्राणते । नम: । अस्तु । अपानते । पराचीनाय । ते । नम: । प्रतीचीनाय । ते । नम: । सर्वस्मै । ते । इदम् । नम: ॥६.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 8
Translation -
Homage to thee breathing, O breath; homage be to (thee) making expiration; homage to thee turned away, homage to thee turned toward (us); to the whole of thee (be) this homage.