Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 18
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुप् सूक्तम् - प्राण सूक्त

    यस्ते॑ प्राणे॒दं वे॑द॒ यस्मिं॑श्चासि॒ प्रति॑ष्ठितः। सर्वे॒ तस्मै॑ ब॒लिं ह॑रान॒मुष्मिं॑ल्लो॒क उ॑त्त॒मे ॥

    स्वर सहित पद पाठ

    य:। ते॒ । प्रा॒ण॒ । इ॒दम् । वेद॑ । यस्मि॑न् । च॒ । असि॑ । प्रति॑ऽस्थित: । सर्वे॑ । तस्मै॑ । ब॒लिम् । ह॒रा॒न् । अ॒मुष्मि॑न् । लो॒के । उ॒त्ऽत॒मे ॥६.१८॥


    स्वर रहित मन्त्र

    यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः। सर्वे तस्मै बलिं हरानमुष्मिंल्लोक उत्तमे ॥

    स्वर रहित पद पाठ

    य:। ते । प्राण । इदम् । वेद । यस्मिन् । च । असि । प्रतिऽस्थित: । सर्वे । तस्मै । बलिम् । हरान् । अमुष्मिन् । लोके । उत्ऽतमे ॥६.१८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 18
    Top