Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 20
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - अनुष्टुब्गर्भा त्रिष्टुप् सूक्तम् - प्राण सूक्त

    अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑। स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥

    स्वर सहित पद पाठ

    अ॒न्त: । गर्भ॑: । च॒र॒ति॒ । दे॒वता॑सु । आऽभू॑त: । भू॒त: । स: । ऊं॒ इति॑ । जा॒य॒ते॒ । पुन॑: । स: । भू॒त: । भव्य॑म् । भ॒वि॒ष्यत् । पि॒ता । पु॒त्रम् । प्र । वि॒वे॒श॒ । शची॑भि:॥६.२०॥


    स्वर रहित मन्त्र

    अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः। स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥

    स्वर रहित पद पाठ

    अन्त: । गर्भ: । चरति । देवतासु । आऽभूत: । भूत: । स: । ऊं इति । जायते । पुन: । स: । भूत: । भव्यम् । भविष्यत् । पिता । पुत्रम् । प्र । विवेश । शचीभि:॥६.२०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 20

    Translation -
    He moves, an embryo, within the divinities: having come into being (? abhuta), having been (bhuta), he is born again; he, having been, entered with might (Sacibhis) what is to be. what will be, (as) a father a son

    इस भाष्य को एडिट करें
    Top