अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 6
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - पुरोष्णिग्बार्हतपरानुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
ऐ॒न्द्रा॒ग्नं पा॑वमा॒नं म॒हाना॑म्नीर्महाव्र॒तम्। उच्छि॑ष्टे य॒ज्ञस्याङ्गा॑न्य॒न्तर्गर्भ॑ इव मा॒तरि॑ ॥
स्वर सहित पद पाठऐ॒न्द्रा॒ग्नम् । पा॒व॒मा॒नम् । म॒हाऽना॑म्नी: । म॒हा॒ऽव्र॒तम् । उत्ऽशि॑ष्टे । य॒ज्ञस्य॑ । अङ्गा॑नि । अ॒न्त: । गर्भ॑:ऽइव । मा॒तरि॑ ॥९.६॥
स्वर रहित मन्त्र
ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम्। उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥
स्वर रहित पद पाठऐन्द्राग्नम् । पावमानम् । महाऽनाम्नी: । महाऽव्रतम् । उत्ऽशिष्टे । यज्ञस्य । अङ्गानि । अन्त: । गर्भ:ऽइव । मातरि ॥९.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 6
Translation -
That relating to indra and Agni, that to the purifying (Soma) (pavamana), the ‘great-named ones (f., mahanamnis), the great ceremony (mahavrata)-- within the remenat are (all) the members of the sacrifice, like an embryo within a mother.