Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 22
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - विराट्पथ्याबृहती सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    राद्धिः॒ प्राप्तिः॒ समा॑प्ति॒र्व्याप्ति॒र्मह॑ एध॒तुः। अत्या॑प्ति॒रुच्छि॑ष्टे॒ भूति॒श्चाहि॑ता॒ निहि॑ता हि॒ता ॥

    स्वर सहित पद पाठ

    राध्दि॑: । प्रऽआ॑प्ति: । सम्ऽआ॑प्ति: । विऽआ॑प्ति: । मह॑: । ए॒ध॒तु: । अति॑ऽआप्ति: । उत्ऽशि॑ष्टे । भूति॑: । च॒ । आऽहि॑ता । निऽहि॑ता । हि॒ता ॥९.२२॥


    स्वर रहित मन्त्र

    राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः। अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥

    स्वर रहित पद पाठ

    राध्दि: । प्रऽआप्ति: । सम्ऽआप्ति: । विऽआप्ति: । मह: । एधतु: । अतिऽआप्ति: । उत्ऽशिष्टे । भूति: । च । आऽहिता । निऽहिता । हिता ॥९.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 22

    Translation -
    Success (riddhi), attainment, obtainment, permeation, greatness, prosperity (edhatu)-- in the remnant overattainment and growth (bhui) (is) put in, put down, put.

    इस भाष्य को एडिट करें
    Top