Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 9
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    अ॑ग्निहो॒त्रं च॑ श्र॒द्धा च॑ वषट्का॒रो व्र॒तं तपः॑। दक्षि॑णे॒ष्टं पू॒र्तं चोच्छि॒ष्टेऽधि॑ स॒माहि॑ताः ॥

    स्वर सहित पद पाठ

    अ॒ग्नि॒ऽहो॒त्रम् । च॒ । श्र॒ध्दा । च॒ । व॒ष॒ट्ऽका॒र: । व्र॒तम् । तप॑: । दक्षि॑णा । इ॒ष्टम् । पू॒र्तम्‌ । च॒ । उत्ऽशि॑ष्टे । अधि॑ । स॒म्ऽआहि॑ता: ॥९.९॥


    स्वर रहित मन्त्र

    अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः। दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥

    स्वर रहित पद पाठ

    अग्निऽहोत्रम् । च । श्रध्दा । च । वषट्ऽकार: । व्रतम् । तप: । दक्षिणा । इष्टम् । पूर्तम्‌ । च । उत्ऽशिष्टे । अधि । सम्ऽआहिता: ॥९.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 9

    Translation -
    Both the fire-offering (agnihotra) and faith, the vashat-exclamation, the vow (vrata), penance, the sacrificial gift (daksina), what is offered (ista) and what is bestowed (purta) -- are set together in the remnant.

    इस भाष्य को एडिट करें
    Top