अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 20
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्। बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठस्तेय॑म् । दु॒:ऽकृ॒तम् । वृ॒जि॒नम् । स॒त्यम् । य॒ज्ञ: । यश॑: । बृ॒हत् । बल॑म् । च॒ । क्ष॒त्रम् । ओज॑: । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२०॥
स्वर रहित मन्त्र
स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्। बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥
स्वर रहित पद पाठस्तेयम् । दु:ऽकृतम् । वृजिनम् । सत्यम् । यज्ञ: । यश: । बृहत् । बलम् । च । क्षत्रम् । ओज: । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 20
Translation -
Theft, ill-doing, wrong, truth, sacrifice, great glory, both strength, dominion, and force, éntered the body afterward.