अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 21
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः। क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठभूति॑: । च॒ । वै । अभू॑ति: । च॒ । रा॒तय॑: । अरा॑तय: । च॒ । या: । क्षुध॑: । च॒ । सर्वा॑: । तृष्णा॑ । च॒ । शरी॑रम् । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२१॥
स्वर रहित मन्त्र
भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः। क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥
स्वर रहित पद पाठभूति: । च । वै । अभूति: । च । रातय: । अरातय: । च । या: । क्षुध: । च । सर्वा: । तृष्णा । च । शरीरम् । अनु । प्र । अविशन् ॥१०.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 21
Translation -
Both growth (bhuti) and diminution, generosities and niggardlinesses, both hungerings and all thirstings, entered the body afterward.