अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 37
सूक्त - भृगुः
देवता - अग्निः
छन्दः - पुरस्ताद्बृहती
सूक्तम् - यक्ष्मारोगनाशन सूक्त
अ॑यज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे। छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द्यं क्र॒व्याद॑नु॒वर्त॑ते ॥
स्वर सहित पद पाठअ॒य॒ज्ञि॒य: । ह॒तऽव॑र्चा: । भ॒व॒ति॒ । न । ए॒ने॒न॒ । ह॒वि: । अत्त॑वे । छि॒नत्ति॑ । कृ॒ष्या: । गो: । धना॑त् । यम् । क॒व्य॒ऽअत् । अ॒नु॒ऽवर्त॑ते ॥२.३७॥
स्वर रहित मन्त्र
अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे। छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥
स्वर रहित पद पाठअयज्ञिय: । हतऽवर्चा: । भवति । न । एनेन । हवि: । अत्तवे । छिनत्ति । कृष्या: । गो: । धनात् । यम् । कव्यऽअत् । अनुऽवर्तते ॥२.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 37
Translation -
He becomes unfit for sacrifice, of smitten splendor; not by him is the oblation to be eaten; (him) the flesh-eating one cuts off from plowing, kine, riches, whom it pursues.