अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 42
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - विराड्जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑। स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥
स्वर सहित पद पाठएक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतु॑:ऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । भुव॑नस्य । प॒ङ्क्ति । तस्या॑: । स॒मु॒द्रा: । अधि॑ । वि । क्ष॒र॒न्ति॒ ॥१.४२॥
स्वर रहित मन्त्र
एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी। सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥
स्वर रहित पद पाठएकऽपदी । द्विऽपदी । सा । चतु:ऽपदी । अष्टाऽपदी । नवऽपदी । बभूवुषी । सहस्रऽअक्षरा । भुवनस्य । पङ्क्ति । तस्या: । समुद्रा: । अधि । वि । क्षरन्ति ॥१.४२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 42
Translation -
One-footed, two-footed (is) she, four-footed; having become eight-footed, nine-footed, thousand-syllabled, a series of existence; out from her flow apart the ocean. (Also Av. IX. 10.21, Rg. 1.164.41).