अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 57
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
यो मा॑भिच्छा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा। तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥
स्वर सहित पद पाठय: । मा॒ । अ॒भि॒ऽछा॒यम् । अ॒ति॒ऽएषि॑: । माम् । च॒ । अ॒ग्निम् । च॒ । अ॒न्त॒रा । तस्य॑ । वृ॒श्चा॒मि । ते॒ । मूल॑म् । न । छा॒याम् । क॒र॒व॒: । अप॑रम् ॥१.५७॥
स्वर रहित मन्त्र
यो माभिच्छायमत्येषि मां चाग्निं चान्तरा। तस्य वृश्चामि ते मूलं न च्छायां करवोऽपरम् ॥
स्वर रहित पद पाठय: । मा । अभिऽछायम् । अतिऽएषि: । माम् । च । अग्निम् । च । अन्तरा । तस्य । वृश्चामि । ते । मूलम् । न । छायाम् । करव: । अपरम् ॥१.५७॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 57
Translation -
You who overshadow me and who come between me and the fire divine, I hack off your root, So that you may not cast shadow any more.