अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 35
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - अध्यात्म प्रकरण सूक्त
ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥
स्वर सहित पद पाठये । दे॒वा: । रा॒ष्ट्र॒ऽभृत॑: । अ॒भित॑: । यन्ति॑ । सूर्य॑म् । तै: । ते॒ । रोहि॑त: । स॒म्ऽवि॒दा॒न: । रा॒ष्ट्रम् । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑न: ॥१.३५॥
स्वर रहित मन्त्र
ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम्। तैष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः ॥
स्वर रहित पद पाठये । देवा: । राष्ट्रऽभृत: । अभित: । यन्ति । सूर्यम् । तै: । ते । रोहित: । सम्ऽविदान: । राष्ट्रम् । दधातु । सुऽमनस्यमान: ॥१.३५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 35
Translation -
In accord with the enlightened ones, sustainers of the kingdom, who go around the sun, may the ascendant Lord, sustain your kingship with friendly favour.