अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
आ दे॒वेषु॑वृश्चते अहु॒तम॑स्य भवति ॥
स्वर सहित पद पाठआ । दे॒वेषु॑ । वृ॒श्च॒ते॒ । अ॒हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥१२.१०॥
स्वर रहित मन्त्र
आ देवेषुवृश्चते अहुतमस्य भवति ॥
स्वर रहित पद पाठआ । देवेषु । वृश्चते । अहुतम् । अस्य । भवति ॥१२.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 10
Translation -
He is cut off from the enlightened ones; his offering is (regarded as) not duly made.