अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 6
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
न दे॒वेष्वावृ॑श्चते हु॒तम॑स्य भवति ॥
स्वर सहित पद पाठन । दे॒वेषु॑ । आ । वृ॒श्च॒ते॒ । हु॒तम् । अ॒स्य॒ । भ॒व॒ति॒ ॥१२.६॥
स्वर रहित मन्त्र
न देवेष्वावृश्चते हुतमस्य भवति ॥
स्वर रहित पद पाठन । देवेषु । आ । वृश्चते । हुतम् । अस्य । भवति ॥१२.६॥
अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 6
Translation -
He is not cut off from the enlightened ones; his offerings are (regarded as duly) made.