अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदा प्राजापत्या त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
पर्य॑स्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नाति॑सृष्टोजु॒होति॑ ॥
स्वर सहित पद पाठपरि॑ । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न। अति॑ऽसृष्ट: । जु॒हो॒ति॒ ॥१२.७॥
स्वर रहित मन्त्र
पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टोजुहोति ॥
स्वर रहित पद पाठपरि । अस्य । अस्मिन् । लोके । आऽयतनम् । शिष्यते । य: । एवम् । विदुषा । व्रात्येन। अतिऽसृष्ट: । जुहोति ॥१२.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 7
Translation -
For him, whoever -performs a sacrifice being permitted by such a knowledgeable vow-observing sage, there remains a secure place in this world.