अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प्र॒थ॒म: । अ॒पा॒न:। सा । पौ॒र्ण॒ऽमा॒सी ॥१६.१॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । प्रथम: । अपान:। सा । पौर्णऽमासी ॥१६.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 1
Subject - Vratyah
Translation -
Of that Vrátya; what is his first out-breath, that is the night of full moon.