अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 6
सूक्त - अध्यात्म अथवा व्रात्य
देवता - याजुषी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । ष॒ष्ठ: । अ॒पा॒न: । स: । य॒ज्ञ: ॥१६.६॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य षष्ठोऽपानः स यज्ञः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । षष्ठ: । अपान: । स: । यज्ञ: ॥१६.६॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 6
Translation -
Of that Vratya; what is his sixth out-breath, that is sacrifice.