Loading...
अथर्ववेद > काण्ड 15 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 6
    सूक्त - अध्यात्म अथवा व्रात्य देवता - याजुषी त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॒व्रात्य॑स्य।योऽस्य॑ ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । ष॒ष्ठ: । अ॒पा॒न: । स: । य॒ज्ञ: ॥१६.६॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य।योऽस्य षष्ठोऽपानः स यज्ञः ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । षष्ठ: । अपान: । स: । यज्ञ: ॥१६.६॥

    अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 6
    Top