अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ द्वि॒तीयो॑ऽपा॒नः साष्ट॑का ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । द्वि॒तीय॑: । अ॒पा॒न: । सा । अष्ट॑का ॥१६.२॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य द्वितीयोऽपानः साष्टका ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । द्वितीय: । अपान: । सा । अष्टका ॥१६.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 2
Translation -
Of-that Vratya; what is his second out-breath, that is the eighth-night of the moon's quarter (astaka)