Loading...
अथर्ववेद > काण्ड 15 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - प्राजापत्या उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॒व्रात्य॑स्य।योऽस्य॑ द्वि॒तीयो॑ऽपा॒नः साष्ट॑का ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । द्वि॒तीय॑: । अ॒पा॒न: । सा । अष्ट॑का ॥१६.२॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य।योऽस्य द्वितीयोऽपानः साष्टका ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । द्वितीय: । अपान: । सा । अष्टका ॥१६.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 2
    Top