अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 16
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं वै॑रू॒पं च॑वैरा॒जं चाप॑श्च॒ वरु॑णश्च॒ राजा॑नु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । वै॒रू॒पम् । च॒ । वै॒रा॒जम् । च॒ । आप॑: । च॒ । वरु॑ण: । च॒ । राजा॑ । अ॒नु॒ऽव्य᳡चलन् ॥२.१६॥
स्वर रहित मन्त्र
तं वैरूपं चवैराजं चापश्च वरुणश्च राजानुव्यचलन् ॥
स्वर रहित पद पाठतम् । वैरूपम् । च । वैराजम् । च । आप: । च । वरुण: । च । राजा । अनुऽव्यचलन् ॥२.१६॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 16
Translation -
The Vairüpa Saman and the vairaja Saman, the waters and the venerable king started following him.