अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 24
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
श्यै॒तस्य॑ च॒ वैस नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि ॥
स्वर सहित पद पाठश्यै॒तस्य॑ । च॒ । वै । स: । नौ॒ध॒सस्य॑ । च॒ । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । सोम॑स्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । उदी॑च्याम् । दि॒शि ॥२.२४॥
स्वर रहित मन्त्र
श्यैतस्य च वैस नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि ॥
स्वर रहित पद पाठश्यैतस्य । च । वै । स: । नौधसस्य । च । सप्तऽऋषीणाम् । च । सोमस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । उदीच्याम् । दिशि ॥२.२४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 24
Translation -
Surely he becomes a favourite of the Syaita Saman and the naudhasa Saman, of the seven-seers and of the sparkling Soma (thé cure-juice). In the northern quarter he has a pleasing abode.