अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 11
सूक्त - रुद्र
देवता - द्विपदा प्राजापत्या अनुष्टुप्, निचृद् ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
रु॒द्रए॑नमिष्वा॒सो ध्रु॒वाया॑ दि॒शो अ॑न्तर्दे॒शाद॑नुष्ठा॒तानु॑ तिष्ठति॒ नैनं॑श॒र्वो न॑ भ॒वो नेशा॑नः। नास्य॑ प॒शून्न स॑मा॒नान्हि॑नस्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठरु॒द्र: । ए॒न॒म् । इ॒षु॒ऽआ॒स: । ध्रु॒वाया॑: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । अ॒नु॒ऽस्था॒ता । अनु॑ । ति॒ष्ठ॒ति॒ । न । ए॒न॒म् । श॒र्व: । न । भ॒व: । न । ईशा॑न: । न । अ॒स्य॒ । प॒शून् । न । स॒मा॒नम् । हि॒न॒स्ति॒ । य: । ए॒वम् । वेद॑ ॥५.११॥
स्वर रहित मन्त्र
रुद्रएनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनंशर्वो न भवो नेशानः। नास्य पशून्न समानान्हिनस्ति य एवं वेद ॥
स्वर रहित पद पाठरुद्र: । एनम् । इषुऽआस: । ध्रुवाया: । दिश: । अन्त:ऽदेशात् । अनुऽस्थाता । अनु । तिष्ठति । न । एनम् । शर्व: । न । भव: । न । ईशान: । न । अस्य । पशून् । न । समानम् । हिनस्ति । य: । एवम् । वेद ॥५.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 11
Translation -
The, archer Rudra stands as an áttendant to attend him from the intermediate region of the nadir quarter. Neither Sarva, nor Bhava, nor isana - does-any harm to him, who knows it thus, nor to his animals, nor to his kinsmen.