अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 4
सूक्त - रुद्र
देवता - स्वराट् प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॒दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । दक्षि॑णाया: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । श॒र्वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.४॥
स्वर रहित मन्त्र
तस्मैदक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । दक्षिणाया: । दिश: । अन्त:ऽदेशात् । शर्वम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 4
Translation -
For him, from the intermediate region of the southern quarter, they have made the archer Sarva (the Lord of destruction) the attendant.