अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 14
सूक्त - रुद्र
देवता - भुरिग्विषमा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॒सर्वे॑भ्यो अन्तर्दे॒शेभ्य॒ ईशा॑नमिष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । सर्वे॑भ्य:। अ॒न्त॒:ऽदे॒शेभ्य॑: । ईशा॑नम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.१४॥
स्वर रहित मन्त्र
तस्मैसर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । सर्वेभ्य:। अन्त:ऽदेशेभ्य: । ईशानम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.१४॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 14
Translation -
For him, from all the intermediate regions, they have made the archer isana (the master Lord) the attendant.