अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 5
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - स्वराडार्च्यनुष्टुप्
सूक्तम् - सुरक्षा सूक्त
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु। ये मा॑ऽघा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठसूर्य॑म्। ते। द्यावा॑पृथि॒वीऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। प्र॒तीच्याः॑।दि॒शः। अ॒भि॒ऽदासा॑त् ॥१८.५॥
स्वर रहित मन्त्र
सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु। ये माऽघायव प्रतीच्याः दिशोऽभिदासात् ॥
स्वर रहित पद पाठसूर्यम्। ते। द्यावापृथिवीऽवन्तम्। ऋच्छन्तु। ये। मा। अघऽयवः। प्रतीच्याः।दिशः। अभिऽदासात् ॥१८.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 5
Translation -
To the Sun (God) with the heaven and earth, may they go (for their destruction), who of sinful intent, invade me from the western quarter.