अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 8
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - सुरक्षा सूक्त
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु। ये मा॑ऽघा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठइन्द्र॑म्। ते। म॒रुत्ऽव॑न्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त् ॥१८.८॥
स्वर रहित मन्त्र
इन्द्रं ते मरुत्वन्तमृच्छन्तु। ये माऽघायव एतस्या दिशोऽभिदासात् ॥
स्वर रहित पद पाठइन्द्रम्। ते। मरुत्ऽवन्तम्। ऋच्छन्तु। ये। मा। अघऽयवः। एतस्याः। दिशः। अभिऽदासात् ॥१८.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 8
Translation -
To the resplendent Lord with Maruts (the cloud-bearing winds), may they go (for their destruction). who of sinful intent invade me from this direction (middle of the north and the east).