अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 6
सूक्त - भरद्वाजः
देवता - मरुद्गणः, ब्रह्मद्विट्
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अती॑व॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यो निन्दि॑षत्क्रि॒यमा॑णम्। तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विषं॒ द्यौर॑भि॒संत॑पाति ॥
स्वर सहित पद पाठअति॑ऽइव । य: । म॒रु॒त॒: । मन्य॑ते । न॒: । ब्रह्म॑ । वा॒ । य: । निन्दि॑षत् । क्रि॒यमा॑णम् । तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । द्यौ : । अ॒भि॒ऽसंत॑पाति ॥१२.६॥
स्वर रहित मन्त्र
अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम्। तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥
स्वर रहित पद पाठअतिऽइव । य: । मरुत: । मन्यते । न: । ब्रह्म । वा । य: । निन्दिषत् । क्रियमाणम् । तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । द्यौ : । अभिऽसंतपाति ॥१२.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 6
Subject - Maruta
Translation -
O vital breaths, whosoever arrógates himself too muçh, and who reviles us or reviles our prayer that we make for him, may his mis-deeds be hot and scorching. May heaven turn its fury on the person-who hates the virtuous.