Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 7
    सूक्त - भरद्वाजः देवता - यमसादनम्, ब्रह्मा छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा। अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥

    स्वर सहित पद पाठ

    स॒प्त । प्रा॒णान् । अ॒ष्टौ । म॒न्य: । तान् । ते॒ । वृ॒श्चा॒मि॒ । ब्रह्म॑णा । अया॑: । य॒मस्य॑ । सद॑नम् । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥१२.७॥


    स्वर रहित मन्त्र

    सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा। अया यमस्य सादनमग्निदूतो अरंकृतः ॥

    स्वर रहित पद पाठ

    सप्त । प्राणान् । अष्टौ । मन्य: । तान् । ते । वृश्चामि । ब्रह्मणा । अया: । यमस्य । सदनम् । अग्निऽदूत: । अरम्ऽकृत: ॥१२.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 7

    Translation -
    With my prayer, I rend away your seven vital breaths (drawn through two eyes, two ears, two nostrils and one mouth opening) and eight marrows (one in each division of two arms and two legs) (sense-organs). Let you go to the abode of death welladorned, and with fire as your envoy.

    इस भाष्य को एडिट करें
    Top