अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 6
सूक्त - कपिञ्जलः
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
रुद्र॒ जला॑षभेषज॒ नील॑शिखण्ड॒ कर्म॑कृत्। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठरुद्र॑ । जला॑षऽभेषज । नील॑ऽशिखण्ड । कर्म॑ऽकृत् । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.६॥
स्वर रहित मन्त्र
रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठरुद्र । जलाषऽभेषज । नीलऽशिखण्ड । कर्मऽकृत् । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 6
Subject - Rudra
Translation -
O adult physician, Lord of healing balm, prescriber, blackhaired, and expert and experienced in your work, may you send a counter-speech against the speech. O herb, make my rivals sapless, dull and flat.(Prāša=speech, pratiprāša=counterspeech, as in debates).