Loading...
अथर्ववेद > काण्ड 2 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 7
    सूक्त - कपिञ्जलः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुपराजय सूक्त

    तस्य॒ प्राशं॒ त्वं ज॑हि॒ यो न॑ इन्द्राभि॒दास॑ति। अधि॑ नो ब्रूहि॒ शक्ति॑भिः प्रा॒शि मामुत्त॑रं कृधि ॥

    स्वर सहित पद पाठ

    तस्य॑ । प्राश॑म् । त्वम् । ज॒हि॒ । य: । न॒: । इ॒न्द्र॒ । अ॒भि॒ऽदास॑ति । अधि॑ । न॒: । ब्रू॒हि॒ । शक्ति॑ऽभि: । प्रा॒शि । माम् । उत्ऽत॑रम् । कृ॒धि॒ ॥२७.७॥


    स्वर रहित मन्त्र

    तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति। अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥

    स्वर रहित पद पाठ

    तस्य । प्राशम् । त्वम् । जहि । य: । न: । इन्द्र । अभिऽदासति । अधि । न: । ब्रूहि । शक्तिऽभि: । प्राशि । माम् । उत्ऽतरम् । कृधि ॥२७.७॥

    अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 7

    Translation -
    O resplendent Lord, may you turn away, the speech (slogans) of the person, my rival, to defeat us. May you encourage us with your might and make me supérior in public debates. (Prāšī=debate)

    इस भाष्य को एडिट करें
    Top