अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 3
सूक्त - प्रजापतिः
देवता - ओषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
यत्सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑। तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥
स्वर सहित पद पाठयत् । सु॒ऽप॒र्णा: । वि॒व॒क्षव॑: । अ॒न॒मी॒वा: । वि॒व॒क्षव॑: । तत्र॑ । मे॒ । ग॒च्छ॒ता॒त् । हव॑म् । श॒ल्य:ऽइ॑व । कुल्म॑लम् । यथा॑ ॥३०.३॥
स्वर रहित मन्त्र
यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः। तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥
स्वर रहित पद पाठयत् । सुऽपर्णा: । विवक्षव: । अनमीवा: । विवक्षव: । तत्र । मे । गच्छतात् । हवम् । शल्य:ऽइव । कुल्मलम् । यथा ॥३०.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 3
Subject - Osadhi
Translation -
Where the birds of charming wings chirp and sing, free from disease and sickness, there let my call reach her ears, as' arrow reaches the target.