Loading...
अथर्ववेद > काण्ड 2 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 4
    सूक्त - प्रजापतिः देवता - ओषधिः छन्दः - अनुष्टुप् सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त

    यदन्त॑रं॒ तद्बाह्यं॒ यद्बाह्यं॒ तदन्त॑रम्। क॒न्या॑नां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥

    स्वर सहित पद पाठ

    यत् । अन्त॑रम् । तत् । बाह्य॑म् । यत् । बाह्य॑म् । तत् । अन्त॑रम् । क॒न्या᳡नाम् । वि॒श्वऽरू॑पाणाम् । मन॑: । गृ॒भा॒य॒ । ओ॒ष॒धे॒ ॥३०.४॥


    स्वर रहित मन्त्र

    यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम्। कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥

    स्वर रहित पद पाठ

    यत् । अन्तरम् । तत् । बाह्यम् । यत् । बाह्यम् । तत् । अन्तरम् । कन्यानाम् । विश्वऽरूपाणाम् । मन: । गृभाय । ओषधे ॥३०.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 4

    Translation -
    Whatever is inside, let the same be outside, and whatever is outside, let the same be inside (the internal thinking in unison with external expressions). O medicinal herb, may you capture the hearts of all the beautiful maidens.

    इस भाष्य को एडिट करें
    Top