अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 1
य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ॥
स्वर सहित पद पाठय: । ईशे॑ । प॒शु॒ऽपति॑:। प॒शू॒नाम् । चतु॑:ऽपदाम् । उ॒त । य: । द्वि॒ऽपदा॑म् । नि:ऽक्री॑त: । स: । य॒ज्ञिय॑म् । भा॒गम् । ए॒तु॒ । रा॒य: । पोषा॑: । यज॑मानम् । स॒च॒न्ता॒म् ॥३४.१॥
स्वर रहित मन्त्र
य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम्। निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥
स्वर रहित पद पाठय: । ईशे । पशुऽपति:। पशूनाम् । चतु:ऽपदाम् । उत । य: । द्विऽपदाम् । नि:ऽक्रीत: । स: । यज्ञियम् । भागम् । एतु । राय: । पोषा: । यजमानम् । सचन्ताम् ॥३४.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 1
Subject - Lord of Cattle
Translation -
May the Lord of cattle and creatures (Pasupati), who rules over quadrupeds as well as bipeds, won over by our prayers, come to this part of the sacrifice. May rāyaspoga (riches and nourishment) in plenty favour the sacrificer.