Loading...
अथर्ववेद > काण्ड 2 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 5
    सूक्त - अथर्वा देवता - आशीर्वचनम् छन्दः - त्रिष्टुप् सूक्तम् - पशुगण सूक्त

    प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्। दिवं॑ गछ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥

    स्वर सहित पद पाठ

    प्र॒ऽजा॒नन्त॑: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । पूर्वे॑ । प्रा॒णम् । अङ्गे॑भ्य: । परि॑ । आ॒ऽचर॑न्तम् । दिव॑म् । ग॒च्छ॒ । प्रति॑ । ति॒ष्ठ॒ । शरी॑रै: । स्व॒:ऽगम् । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: ॥३४.५॥


    स्वर रहित मन्त्र

    प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम्। दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥

    स्वर रहित पद पाठ

    प्रऽजानन्त: । प्रति । गृह्णन्तु । पूर्वे । प्राणम् । अङ्गेभ्य: । परि । आऽचरन्तम् । दिवम् । गच्छ । प्रति । तिष्ठ । शरीरै: । स्व:ऽगम् । याहि । पथिऽभि: । देवऽयानै: ॥३४.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 5

    Translation -
    May the realized ones, first of all, take the vital breath under their control from the limbs in which it has been circulating. Go to heaven, Stay firm with all the parts of your body. Attain the world of light and emancipation, following the path of the enlightened ones, (your predecessors). `

    इस भाष्य को एडिट करें
    Top