अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 2
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम्। कु॒विन्न्वस्य तृ॒प्णवः॑ ॥
स्वर सहित पद पाठतम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हि॒:ऽस्थाम् । ग्राव॑ऽभि: । सु॒तम् ॥ कु॒वित् । नु । अ॒स्य । तृ॒प्णव॑: ॥२४.२॥
स्वर रहित मन्त्र
तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम्। कुविन्न्वस्य तृप्णवः ॥
स्वर रहित पद पाठतम् । इन्द्र । मदम् । आ । गहि । बर्हि:ऽस्थाम् । ग्रावऽभि: । सुतम् ॥ कुवित् । नु । अस्य । तृप्णव: ॥२४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 2
Translation -
O man of dexterity, you come to the gladdening juice prepared by the learned ones (Gavabhih) and placed on the grass-seat. These learned men are verily fond of it.