अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 1
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम्। हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
स्वर सहित पद पाठउप॑ । न॒: । सु॒तम् ।आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ॥ हरि॑ऽभ्याम् । य: । ते॒ । अ॒स्म॒ऽयु: ॥२४.१॥
स्वर रहित मन्त्र
उप नः सुतमा गहि सोममिन्द्र गवाशिरम्। हरिभ्यां यस्ते अस्मयुः ॥
स्वर रहित पद पाठउप । न: । सुतम् ।आ । गहि । सोमम् । इन्द्र । गोऽआशिरम् ॥ हरिऽभ्याम् । य: । ते । अस्मऽयु: ॥२४.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 1
Translation -
O Indra (man of dexterity) you take this juice herbacious plants prepared by us and mixed with milk. Whatever attainment has been made through your strength and effort is of ours.