अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 4
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे। उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥
स्वर सहित पद पाठइन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमै॑: । इ॒ह॒ । ह॒वा॒म॒है॒ ॥ उ॒क्थेभि॑: । कु॒वित् । आ॒ऽगम॑त् ॥२४.४॥
स्वर रहित मन्त्र
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे। उक्थेभिः कुविदागमत् ॥
स्वर रहित पद पाठइन्द्रम् । सोमस्य । पीतये । स्तोमै: । इह । हवामहै ॥ उक्थेभि: । कुवित् । आऽगमत् ॥२४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 4
Translation -
We with the sets of praise call the learned men here for preserving the integrity of kingdom (Soma). He frequently visit us with all sorts of grain and praiseworthy sermons.