अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 12
अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः। गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥
स्वर सहित पद पाठअ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जान: । वृ॒त्राय॑ । वज्र॑म् । ईशा॑न: । कि॒ये॒धा: ॥ गो: । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् । अर्णा॑सि । अ॒पाम् । च॒रध्यै॑ ॥३५.१२॥
स्वर रहित मन्त्र
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः। गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । प्र । भर । तूतुजान: । वृत्राय । वज्रम् । ईशान: । कियेधा: ॥ गो: । न । पर्व । वि । रद । तिरश्चा । इष्यन् । अर्णासि । अपाम् । चरध्यै ॥३५.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 12
Translation -
O Almighty God, you administering the worldly affairs pervading every thing with swifteness and possesing many powers, use the thunder-bolt only against this Vritrah, the cloud. You desiring rain-pours for the flow of waters rend its joints like the joint of ground with oblique bolt.