अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 7
अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वां चार्वन्ना॑। मु॑षा॒यद्विष्णुः॑ पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥
स्वर सहित पद पाठअ॒स्य । इत् । ऊं॒ इति॑ । मा॒तु: । सव॑नेषु । स॒द्य: । म॒ह: । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ॥ मु॒षा॒यत् । विष्णु॑: । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒र: । अद्रि॑म् । अस्ता॑ ॥३५.७॥
स्वर रहित मन्त्र
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना। मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
स्वर रहित पद पाठअस्य । इत् । ऊं इति । मातु: । सवनेषु । सद्य: । मह: । पितुम् । पपिऽवान् । चारु । अन्ना ॥ मुषायत् । विष्णु: । पचतम् । सहीयान् । विध्यत् । वराहम् । तिर: । अद्रिम् । अस्ता ॥३५.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 7
Translation -
Only under this creating powers of God’s operations the sun -always drinking great powerful drink of herbs and the nice corns and stealing the substances under process of ripening, becoming powerful and huriing the thunder-bolt pierces through the Varah, cloud whose feeder is water.