अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 12
पु॑रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम्। इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
स्वर सहित पद पाठपु॒रू॒तम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् । इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥६८.१२॥
स्वर रहित मन्त्र
पुरूतमं पुरूणामीशानं वार्याणाम्। इन्द्रं सोमे सचा सुते ॥
स्वर रहित पद पाठपुरूतमम् । पुरूणाम् । ईशानम् । वार्याणाम् । इन्द्रम् । सोमे । सचा । सुते ॥६८.१२॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 12
Translation -
O friends, you, when the juice Soma is Prepared, get together and enjoy the company of the learned man, who has plenty among the plentiful ones and the master of meritorious qualities.