अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 4
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म्। यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
स्वर सहित पद पाठपरा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒प॒:ऽचित॑म् ॥ य: । ते॒ । सखि॑ऽभ्य: । आ । वर॑म् ॥६८.४॥
स्वर रहित मन्त्र
परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम्। यस्ते सखिभ्य आ वरम् ॥
स्वर रहित पद पाठपरा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छ । विप:ऽचितम् ॥ य: । ते । सखिऽभ्य: । आ । वरम् ॥६८.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 4
Translation -
O man desirous of knowledge, you approach and ask the learned man who is prudent unconquerable discriminate and who is the great friend of your friends.