अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 7
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑। अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥
स्वर सहित पद पाठआ॒रात् । शत्रू॑न् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्र: । य: । शम्ब॑: । पु॒रु॒ऽहू॒त॒ । तेन॑ ॥ अ॒स्मै इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥८९.७॥
स्वर रहित मन्त्र
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन। अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
स्वर रहित पद पाठआरात् । शत्रून् । अप । बाधस्व । दूरम् । उग्र: । य: । शम्ब: । पुरुऽहूत । तेन ॥ अस्मै इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥८९.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 7
Translation -
O admired by many, O mighty ruler, you with that of your fierce bolt drive to a distance the foe-men from afar. You give us wealth in corn and cattle and make your admirers praise to gain strength and riches in previous metals.