अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वा
देवता - एकाष्टका
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठवा॒न॒स्प॒त्या: । ग्रावा॑ण: । घोष॑म् । अ॒क्र॒त॒ । ह॒वि: । कृ॒ण्वन्त॑: । प॒रि॒ऽव॒त्स॒रीण॑म् । एक॑ऽअष्टके । सु॒ऽप्र॒जस॑: । सु॒ऽवीरा॑: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥१०.५॥
स्वर रहित मन्त्र
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्। एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठवानस्पत्या: । ग्रावाण: । घोषम् । अक्रत । हवि: । कृण्वन्त: । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजस: । सुऽवीरा: । वयम् । स्याम । पतय: । रयीणाम् ॥१०.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 5
Translation -
Wooden grinders have started making noise while preparing the oblation meant for the completion of the year. O Ekāstaka, may we, having good progeny and good soldiers, become masters of riches.