अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 8
सूक्त - अथर्वा
देवता - सवंत्सरः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
आयम॑गन्त्संवत्स॒रः पति॑रेकाष्टके॒ तव॑। सा न॒ आयु॑ष्मतीं प्र॒जां रा॒यस्पोषे॑ण॒ सं सृ॑ज ॥
स्वर सहित पद पाठआ । अ॒यम् । अ॒ग॒न् । स॒म्ऽव॒त्स॒र: । पति॑: । ए॒क॒ऽअ॒ष्ट॒के॒ । तव॑ । सा । न॑: । आयु॑ष्मतीम् । प्र॒ऽजाम् । रा॒य: । पोषे॑ण । सम् । सृ॒ज॒ ॥१०.८॥
स्वर रहित मन्त्र
आयमगन्त्संवत्सरः पतिरेकाष्टके तव। सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥
स्वर रहित पद पाठआ । अयम् । अगन् । सम्ऽवत्सर: । पति: । एकऽअष्टके । तव । सा । न: । आयुष्मतीम् । प्रऽजाम् । राय: । पोषेण । सम् । सृज ॥१०.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 8
Translation -
O Ekastaka (eighth night of the moonless fort-night of Maghā month), here has come the year, your husband. As such, may you unite for our long-living progeny with riches and nourishment.