अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 6
सूक्त - अथर्वा
देवता - जातवेदाः, पशुसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
इडा॑यास्प॒दं घृ॒तव॑त्सरीसृ॒पं जात॑वेदः॒ प्रति॑ ह॒व्या गृ॑भाय। ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒स्तेषां॑ सप्ता॒नां मयि॒ रन्ति॑रस्तु ॥
स्वर सहित पद पाठइडा॑या: । प॒दम् । घृतऽव॑त् । स॒री॒सृ॒पम् । जात॑ऽवेद: । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ । ये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । तेषा॑म् । स॒प्ता॒नाम् । मयि॑ । रन्ति॑: । अ॒स्तु॒ ॥१०.६॥
स्वर रहित मन्त्र
इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय। ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥
स्वर रहित पद पाठइडाया: । पदम् । घृतऽवत् । सरीसृपम् । जातऽवेद: । प्रति । हव्या । गृभाय । ये । ग्राम्या: । पशव: । विश्वऽरूपा: । तेषाम् । सप्तानाम् । मयि । रन्ति: । अस्तु ॥१०.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 6
Translation -
The shrine of Ida (idāyāspadam) flows with ghrta and butter. O Jataveda (knower of all that is born, an epithet of Agni), please accept our oblations. Cattle and our other animals, of seven kinds and of numerous forms, abide with me fully contented.(Seven animals are = Cow, Horse , Goat, Sheep, Men, Donkey, and Camel).