अथर्ववेद - काण्ड 3/ सूक्त 28/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - यमिनी
छन्दः - अतिशक्वरीगर्भा चतुष्पदातिजगती
सूक्तम् - पशुपोषण सूक्त
एकै॑कयै॒षा सृष्ट्या॒ सं ब॑भूव॒ यत्र॒ गा असृ॑जन्त भूत॒कृतो॑ वि॒श्वरू॑पाः। यत्र॑ वि॒जाय॑ते य॒मिन्य॑प॒र्तुः सा प॒शून्क्षि॑णाति रिफ॒ती रुश॑ती ॥
स्वर सहित पद पाठएक॑ऽएकया । ए॒षा । सृष्ट्या॑ । सम् । ब॒भू॒व॒ । यत्र॑ । गा: । असृ॑जन्त । भू॒त॒ऽकृत॑: । वि॒श्वऽरू॑पा: । यत्र॑ । वि॒ऽजाय॑ते । य॒मिनी॑ । अ॒प॒ऽऋ॒तु: । सा । प॒शून् । क्षि॒णा॒ति॒ । रि॒फ॒ती । रुश॑ती॥२८.१॥
स्वर रहित मन्त्र
एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः। यत्र विजायते यमिन्यपर्तुः सा पशून्क्षिणाति रिफती रुशती ॥
स्वर रहित पद पाठएकऽएकया । एषा । सृष्ट्या । सम् । बभूव । यत्र । गा: । असृजन्त । भूतऽकृत: । विश्वऽरूपा: । यत्र । विऽजायते । यमिनी । अपऽऋतु: । सा । पशून् । क्षिणाति । रिफती । रुशती॥२८.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 28; मन्त्र » 1
Subject - Yaminī
Translation -
This cow herself has been born in a single baby manner (eka ekayā) where the breeders breed cows of all descriptions.” Where a cow bears twins (Yaminī) against the natural order, charging (riphatī) and attacking (rušati) she ruins the cattle.