अथर्ववेद - काण्ड 3/ सूक्त 28/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - यमिनी
छन्दः - विराड्गर्भा प्रस्तारपङ्क्तिः
सूक्तम् - पशुपोषण सूक्त
यत्रा॑ सु॒हार्दां॑ सु॒कृता॑मग्निहोत्र॒हुतां॒ यत्र॑ लो॒कः। तं लो॒कं य॒मिन्य॑भि॒संब॑भूव॒ सा नो॒ मा हिं॑सी॒त्पुरु॑षान्प॒शूंश्च॑ ॥
स्वर सहित पद पाठयत्र॑ । सु॒ऽहार्दा॑म् । सु॒ऽकृता॑म् । अ॒ग्नि॒हो॒त्र॒ऽहुता॑म् । यत्र॑ । लो॒क: । तम् । लो॒कम् । य॒मिनी॑ । अ॒भि॒ऽसंब॑भूव । सा । न॒: । मा । हिं॒सी॒त् । पुरु॑षान् । प॒शून् । च॒ ॥२८.६॥
स्वर रहित मन्त्र
यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः। तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान्पशूंश्च ॥
स्वर रहित पद पाठयत्र । सुऽहार्दाम् । सुऽकृताम् । अग्निहोत्रऽहुताम् । यत्र । लोक: । तम् । लोकम् । यमिनी । अभिऽसंबभूव । सा । न: । मा । हिंसीत् । पुरुषान् । पशून् । च ॥२८.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 28; मन्त्र » 6
Translation -
Where lies the world of good-hearted and good-acting people, who perform sacrifices duly, to that world the bearer of twins (yaminī) has come. May she not harm our men and cattle.