अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 7
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्। दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥
स्वर सहित पद पाठस॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ । एक॑ऽश्नुष्टीन् । स॒म्ऽवन॑नेन । सर्वा॑न् । दे॒वा:ऽइ॑व । अ॒मृत॑म् । रक्ष॑माणा: । सा॒यम्ऽप्रा॑त: । सौ॒म॒न॒स: । व॒: । अ॒स्तु॒ ॥३०.७॥
स्वर रहित मन्त्र
सध्रीचीनान्वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान्। देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥
स्वर रहित पद पाठसध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि । एकऽश्नुष्टीन् । सम्ऽवननेन । सर्वान् । देवा:ऽइव । अमृतम् । रक्षमाणा: । सायम्ऽप्रात: । सौमनस: । व: । अस्तु ॥३०.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 7
Translation -
With this harmonization, I make all of you one-aimed, oneminded and one-fooded (sharing a common meal). Like the guarding immortality, enlightened ones, let you be friendly to each other in the morning as well as in the evening.