Loading...
अथर्ववेद > काण्ड 3 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 4
    सूक्त - भृग्वङ्गिराः देवता - तारागणः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के। वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥

    स्वर सहित पद पाठ

    अ॒मू इति॑ । ये इति॑ । दि॒वि । सु॒भगे॒ इति॑ । सु॒ऽभगे॑ । वि॒ऽचृतौ॑ । नाम॑ । तार॑के॒ इति॑ । वि । क्षे॒त्रि॒यस्य॑ । मु॒ञ्च॒ता॒म् । अ॒ध॒मम् । पाश॑म् । उ॒त्ऽत॒मम् ॥७.४॥


    स्वर रहित मन्त्र

    अमू ये दिवि सुभगे विचृतौ नाम तारके। वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥

    स्वर रहित पद पाठ

    अमू इति । ये इति । दिवि । सुभगे इति । सुऽभगे । विऽचृतौ । नाम । तारके इति । वि । क्षेत्रियस्य । मुञ्चताम् । अधमम् । पाशम् । उत्ऽतमम् ॥७.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 4

    Translation -
    There in the sky are the two auspicious stars, vicrta (lit.releasers) by name. May they loosen the noose of the hereditary disease set in the lower limbs as well as in the upper limbs.(vicrtau nama tārake, a cluster of two stars called vicrta)

    इस भाष्य को एडिट करें
    Top