अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनाशन सूक्त
यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥
स्वर सहित पद पाठयत् । आ॒ऽसु॒ते: । क्रि॒यमा॑णाया: । क्षे॒त्रि॒यम् । त्वा॒ । वि॒ऽआ॒न॒शे । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । क्षे॒त्रि॒यम् । ना॒श॒या॒मि॒ । त्वत् ॥७.६॥
स्वर रहित मन्त्र
यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे। वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥
स्वर रहित पद पाठयत् । आऽसुते: । क्रियमाणाया: । क्षेत्रियम् । त्वा । विऽआनशे । वेद । अहम् । तस्य । भेषजम् । क्षेत्रियम् । नाशयामि । त्वत् ॥७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 6
Subject - Against Yaksma - Chronic disease
Translation -
While preparing decoction, the distilled caustic liquor has - caused this injury to you. I know the remedy for that and I hereb, ` drive away your chronic and inveterate disease. (Ksettriya = hereditary and hence chronic and inveterate or deep-rooted)