अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 2
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांश्चा॑तयामहे। अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ॥
स्वर सहित पद पाठत्वया॑ । व॒यम् । अ॒प्स॒रस॑: । ग॒न्ध॒र्वान् । चा॒त॒या॒म॒हे॒ । अज॑ऽशृङ्गि । अज॑ । रक्ष॑: । सर्वा॑न् । ग॒न्धेन॑ । ना॒श॒य॒ ॥३७.२॥
स्वर रहित मन्त्र
त्वया वयमप्सरसो गन्धर्वांश्चातयामहे। अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥
स्वर रहित पद पाठत्वया । वयम् । अप्सरस: । गन्धर्वान् । चातयामहे । अजऽशृङ्गि । अज । रक्ष: । सर्वान् । गन्धेन । नाशय ॥३७.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 2
Translation -
With you, we destroy the germs living in water (apsaras); as well as the germs living in soil (gandharva). O ajasrngi (the goat-horned herb; odina pinnata), drive away the germs of disease, and with your smell make all of them to vanish.